सुबन्तावली ?महादेवभट्टदिनकर

Roma

पुमान्एकद्विबहु
प्रथमामहादेवभट्टदिनकरः महादेवभट्टदिनकरौ महादेवभट्टदिनकराः
सम्बोधनम्महादेवभट्टदिनकर महादेवभट्टदिनकरौ महादेवभट्टदिनकराः
द्वितीयामहादेवभट्टदिनकरम् महादेवभट्टदिनकरौ महादेवभट्टदिनकरान्
तृतीयामहादेवभट्टदिनकरेण महादेवभट्टदिनकराभ्याम् महादेवभट्टदिनकरैः महादेवभट्टदिनकरेभिः
चतुर्थीमहादेवभट्टदिनकराय महादेवभट्टदिनकराभ्याम् महादेवभट्टदिनकरेभ्यः
पञ्चमीमहादेवभट्टदिनकरात् महादेवभट्टदिनकराभ्याम् महादेवभट्टदिनकरेभ्यः
षष्ठीमहादेवभट्टदिनकरस्य महादेवभट्टदिनकरयोः महादेवभट्टदिनकराणाम्
सप्तमीमहादेवभट्टदिनकरे महादेवभट्टदिनकरयोः महादेवभट्टदिनकरेषु

समास महादेवभट्टदिनकर

अव्यय ॰महादेवभट्टदिनकरम् ॰महादेवभट्टदिनकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria