Declension table of mahādeva

Deva

MasculineSingularDualPlural
Nominativemahādevaḥ mahādevau mahādevāḥ
Vocativemahādeva mahādevau mahādevāḥ
Accusativemahādevam mahādevau mahādevān
Instrumentalmahādevena mahādevābhyām mahādevaiḥ mahādevebhiḥ
Dativemahādevāya mahādevābhyām mahādevebhyaḥ
Ablativemahādevāt mahādevābhyām mahādevebhyaḥ
Genitivemahādevasya mahādevayoḥ mahādevānām
Locativemahādeve mahādevayoḥ mahādeveṣu

Compound mahādeva -

Adverb -mahādevam -mahādevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria