सुबन्तावली ?महादैर्घतमस

Roma

नपुंसकम्एकद्विबहु
प्रथमामहादैर्घतमसम् महादैर्घतमसे महादैर्घतमसानि
सम्बोधनम्महादैर्घतमस महादैर्घतमसे महादैर्घतमसानि
द्वितीयामहादैर्घतमसम् महादैर्घतमसे महादैर्घतमसानि
तृतीयामहादैर्घतमसेन महादैर्घतमसाभ्याम् महादैर्घतमसैः
चतुर्थीमहादैर्घतमसाय महादैर्घतमसाभ्याम् महादैर्घतमसेभ्यः
पञ्चमीमहादैर्घतमसात् महादैर्घतमसाभ्याम् महादैर्घतमसेभ्यः
षष्ठीमहादैर्घतमसस्य महादैर्घतमसयोः महादैर्घतमसानाम्
सप्तमीमहादैर्घतमसे महादैर्घतमसयोः महादैर्घतमसेषु

समास महादैर्घतमस

अव्यय ॰महादैर्घतमसम् ॰महादैर्घतमसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria