Declension table of mahādānin

Deva

NeuterSingularDualPlural
Nominativemahādāni mahādāninī mahādānīni
Vocativemahādānin mahādāni mahādāninī mahādānīni
Accusativemahādāni mahādāninī mahādānīni
Instrumentalmahādāninā mahādānibhyām mahādānibhiḥ
Dativemahādānine mahādānibhyām mahādānibhyaḥ
Ablativemahādāninaḥ mahādānibhyām mahādānibhyaḥ
Genitivemahādāninaḥ mahādāninoḥ mahādāninām
Locativemahādānini mahādāninoḥ mahādāniṣu

Compound mahādāni -

Adverb -mahādāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria