Declension table of mahādāna

Deva

NeuterSingularDualPlural
Nominativemahādānam mahādāne mahādānāni
Vocativemahādāna mahādāne mahādānāni
Accusativemahādānam mahādāne mahādānāni
Instrumentalmahādānena mahādānābhyām mahādānaiḥ
Dativemahādānāya mahādānābhyām mahādānebhyaḥ
Ablativemahādānāt mahādānābhyām mahādānebhyaḥ
Genitivemahādānasya mahādānayoḥ mahādānānām
Locativemahādāne mahādānayoḥ mahādāneṣu

Compound mahādāna -

Adverb -mahādānam -mahādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria