सुबन्तावली ?महाचक्रप्रवेशज्ञानमुद्रा

Roma

स्त्रीएकद्विबहु
प्रथमामहाचक्रप्रवेशज्ञानमुद्रा महाचक्रप्रवेशज्ञानमुद्रे महाचक्रप्रवेशज्ञानमुद्राः
सम्बोधनम्महाचक्रप्रवेशज्ञानमुद्रे महाचक्रप्रवेशज्ञानमुद्रे महाचक्रप्रवेशज्ञानमुद्राः
द्वितीयामहाचक्रप्रवेशज्ञानमुद्राम् महाचक्रप्रवेशज्ञानमुद्रे महाचक्रप्रवेशज्ञानमुद्राः
तृतीयामहाचक्रप्रवेशज्ञानमुद्रया महाचक्रप्रवेशज्ञानमुद्राभ्याम् महाचक्रप्रवेशज्ञानमुद्राभिः
चतुर्थीमहाचक्रप्रवेशज्ञानमुद्रायै महाचक्रप्रवेशज्ञानमुद्राभ्याम् महाचक्रप्रवेशज्ञानमुद्राभ्यः
पञ्चमीमहाचक्रप्रवेशज्ञानमुद्रायाः महाचक्रप्रवेशज्ञानमुद्राभ्याम् महाचक्रप्रवेशज्ञानमुद्राभ्यः
षष्ठीमहाचक्रप्रवेशज्ञानमुद्रायाः महाचक्रप्रवेशज्ञानमुद्रयोः महाचक्रप्रवेशज्ञानमुद्राणाम्
सप्तमीमहाचक्रप्रवेशज्ञानमुद्रायाम् महाचक्रप्रवेशज्ञानमुद्रयोः महाचक्रप्रवेशज्ञानमुद्रासु

अव्यय ॰महाचक्रप्रवेशज्ञानमुद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria