Declension table of mahābrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativemahābrāhmaṇaḥ mahābrāhmaṇau mahābrāhmaṇāḥ
Vocativemahābrāhmaṇa mahābrāhmaṇau mahābrāhmaṇāḥ
Accusativemahābrāhmaṇam mahābrāhmaṇau mahābrāhmaṇān
Instrumentalmahābrāhmaṇena mahābrāhmaṇābhyām mahābrāhmaṇaiḥ mahābrāhmaṇebhiḥ
Dativemahābrāhmaṇāya mahābrāhmaṇābhyām mahābrāhmaṇebhyaḥ
Ablativemahābrāhmaṇāt mahābrāhmaṇābhyām mahābrāhmaṇebhyaḥ
Genitivemahābrāhmaṇasya mahābrāhmaṇayoḥ mahābrāhmaṇānām
Locativemahābrāhmaṇe mahābrāhmaṇayoḥ mahābrāhmaṇeṣu

Compound mahābrāhmaṇa -

Adverb -mahābrāhmaṇam -mahābrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria