Declension table of ?mahābodhisaṅghārāmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābodhisaṅghārāmaḥ | mahābodhisaṅghārāmau | mahābodhisaṅghārāmāḥ |
Vocative | mahābodhisaṅghārāma | mahābodhisaṅghārāmau | mahābodhisaṅghārāmāḥ |
Accusative | mahābodhisaṅghārāmam | mahābodhisaṅghārāmau | mahābodhisaṅghārāmān |
Instrumental | mahābodhisaṅghārāmeṇa | mahābodhisaṅghārāmābhyām | mahābodhisaṅghārāmaiḥ mahābodhisaṅghārāmebhiḥ |
Dative | mahābodhisaṅghārāmāya | mahābodhisaṅghārāmābhyām | mahābodhisaṅghārāmebhyaḥ |
Ablative | mahābodhisaṅghārāmāt | mahābodhisaṅghārāmābhyām | mahābodhisaṅghārāmebhyaḥ |
Genitive | mahābodhisaṅghārāmasya | mahābodhisaṅghārāmayoḥ | mahābodhisaṅghārāmāṇām |
Locative | mahābodhisaṅghārāme | mahābodhisaṅghārāmayoḥ | mahābodhisaṅghārāmeṣu |