Declension table of mahābodhi

Deva

MasculineSingularDualPlural
Nominativemahābodhiḥ mahābodhī mahābodhayaḥ
Vocativemahābodhe mahābodhī mahābodhayaḥ
Accusativemahābodhim mahābodhī mahābodhīn
Instrumentalmahābodhinā mahābodhibhyām mahābodhibhiḥ
Dativemahābodhaye mahābodhibhyām mahābodhibhyaḥ
Ablativemahābodheḥ mahābodhibhyām mahābodhibhyaḥ
Genitivemahābodheḥ mahābodhyoḥ mahābodhīnām
Locativemahābodhau mahābodhyoḥ mahābodhiṣu

Compound mahābodhi -

Adverb -mahābodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria