Declension table of mahābodhi

Deva

FeminineSingularDualPlural
Nominativemahābodhiḥ mahābodhī mahābodhayaḥ
Vocativemahābodhe mahābodhī mahābodhayaḥ
Accusativemahābodhim mahābodhī mahābodhīḥ
Instrumentalmahābodhyā mahābodhibhyām mahābodhibhiḥ
Dativemahābodhyai mahābodhaye mahābodhibhyām mahābodhibhyaḥ
Ablativemahābodhyāḥ mahābodheḥ mahābodhibhyām mahābodhibhyaḥ
Genitivemahābodhyāḥ mahābodheḥ mahābodhyoḥ mahābodhīnām
Locativemahābodhyām mahābodhau mahābodhyoḥ mahābodhiṣu

Compound mahābodhi -

Adverb -mahābodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria