सुबन्तावली ?महाभिस्यन्दिन्

Roma

पुमान्एकद्विबहु
प्रथमामहाभिस्यन्दी महाभिस्यन्दिनौ महाभिस्यन्दिनः
सम्बोधनम्महाभिस्यन्दिन् महाभिस्यन्दिनौ महाभिस्यन्दिनः
द्वितीयामहाभिस्यन्दिनम् महाभिस्यन्दिनौ महाभिस्यन्दिनः
तृतीयामहाभिस्यन्दिना महाभिस्यन्दिभ्याम् महाभिस्यन्दिभिः
चतुर्थीमहाभिस्यन्दिने महाभिस्यन्दिभ्याम् महाभिस्यन्दिभ्यः
पञ्चमीमहाभिस्यन्दिनः महाभिस्यन्दिभ्याम् महाभिस्यन्दिभ्यः
षष्ठीमहाभिस्यन्दिनः महाभिस्यन्दिनोः महाभिस्यन्दिनाम्
सप्तमीमहाभिस्यन्दिनि महाभिस्यन्दिनोः महाभिस्यन्दिषु

समास महाभिस्यन्दि

अव्यय ॰महाभिस्यन्दि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria