Declension table of mahābhīṣma

Deva

MasculineSingularDualPlural
Nominativemahābhīṣmaḥ mahābhīṣmau mahābhīṣmāḥ
Vocativemahābhīṣma mahābhīṣmau mahābhīṣmāḥ
Accusativemahābhīṣmam mahābhīṣmau mahābhīṣmān
Instrumentalmahābhīṣmeṇa mahābhīṣmābhyām mahābhīṣmaiḥ
Dativemahābhīṣmāya mahābhīṣmābhyām mahābhīṣmebhyaḥ
Ablativemahābhīṣmāt mahābhīṣmābhyām mahābhīṣmebhyaḥ
Genitivemahābhīṣmasya mahābhīṣmayoḥ mahābhīṣmāṇām
Locativemahābhīṣme mahābhīṣmayoḥ mahābhīṣmeṣu

Compound mahābhīṣma -

Adverb -mahābhīṣmam -mahābhīṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria