Declension table of mahābhiṣava

Deva

MasculineSingularDualPlural
Nominativemahābhiṣavaḥ mahābhiṣavau mahābhiṣavāḥ
Vocativemahābhiṣava mahābhiṣavau mahābhiṣavāḥ
Accusativemahābhiṣavam mahābhiṣavau mahābhiṣavān
Instrumentalmahābhiṣaveṇa mahābhiṣavābhyām mahābhiṣavaiḥ mahābhiṣavebhiḥ
Dativemahābhiṣavāya mahābhiṣavābhyām mahābhiṣavebhyaḥ
Ablativemahābhiṣavāt mahābhiṣavābhyām mahābhiṣavebhyaḥ
Genitivemahābhiṣavasya mahābhiṣavayoḥ mahābhiṣavāṇām
Locativemahābhiṣave mahābhiṣavayoḥ mahābhiṣaveṣu

Compound mahābhiṣava -

Adverb -mahābhiṣavam -mahābhiṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria