Declension table of mahābhaya

Deva

NeuterSingularDualPlural
Nominativemahābhayam mahābhaye mahābhayāni
Vocativemahābhaya mahābhaye mahābhayāni
Accusativemahābhayam mahābhaye mahābhayāni
Instrumentalmahābhayena mahābhayābhyām mahābhayaiḥ
Dativemahābhayāya mahābhayābhyām mahābhayebhyaḥ
Ablativemahābhayāt mahābhayābhyām mahābhayebhyaḥ
Genitivemahābhayasya mahābhayayoḥ mahābhayānām
Locativemahābhaye mahābhayayoḥ mahābhayeṣu

Compound mahābhaya -

Adverb -mahābhayam -mahābhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria