Declension table of mahābhakta

Deva

MasculineSingularDualPlural
Nominativemahābhaktaḥ mahābhaktau mahābhaktāḥ
Vocativemahābhakta mahābhaktau mahābhaktāḥ
Accusativemahābhaktam mahābhaktau mahābhaktān
Instrumentalmahābhaktena mahābhaktābhyām mahābhaktaiḥ mahābhaktebhiḥ
Dativemahābhaktāya mahābhaktābhyām mahābhaktebhyaḥ
Ablativemahābhaktāt mahābhaktābhyām mahābhaktebhyaḥ
Genitivemahābhaktasya mahābhaktayoḥ mahābhaktānām
Locativemahābhakte mahābhaktayoḥ mahābhakteṣu

Compound mahābhakta -

Adverb -mahābhaktam -mahābhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria