Declension table of mahābhāratatātparyanirṇaya

Deva

MasculineSingularDualPlural
Nominativemahābhāratatātparyanirṇayaḥ mahābhāratatātparyanirṇayau mahābhāratatātparyanirṇayāḥ
Vocativemahābhāratatātparyanirṇaya mahābhāratatātparyanirṇayau mahābhāratatātparyanirṇayāḥ
Accusativemahābhāratatātparyanirṇayam mahābhāratatātparyanirṇayau mahābhāratatātparyanirṇayān
Instrumentalmahābhāratatātparyanirṇayena mahābhāratatātparyanirṇayābhyām mahābhāratatātparyanirṇayaiḥ mahābhāratatātparyanirṇayebhiḥ
Dativemahābhāratatātparyanirṇayāya mahābhāratatātparyanirṇayābhyām mahābhāratatātparyanirṇayebhyaḥ
Ablativemahābhāratatātparyanirṇayāt mahābhāratatātparyanirṇayābhyām mahābhāratatātparyanirṇayebhyaḥ
Genitivemahābhāratatātparyanirṇayasya mahābhāratatātparyanirṇayayoḥ mahābhāratatātparyanirṇayānām
Locativemahābhāratatātparyanirṇaye mahābhāratatātparyanirṇayayoḥ mahābhāratatātparyanirṇayeṣu

Compound mahābhāratatātparyanirṇaya -

Adverb -mahābhāratatātparyanirṇayam -mahābhāratatātparyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria