Declension table of mahābhāratatātparyanirṇayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahābhāratatātparyanirṇayaḥ | mahābhāratatātparyanirṇayau | mahābhāratatātparyanirṇayāḥ |
Vocative | mahābhāratatātparyanirṇaya | mahābhāratatātparyanirṇayau | mahābhāratatātparyanirṇayāḥ |
Accusative | mahābhāratatātparyanirṇayam | mahābhāratatātparyanirṇayau | mahābhāratatātparyanirṇayān |
Instrumental | mahābhāratatātparyanirṇayena | mahābhāratatātparyanirṇayābhyām | mahābhāratatātparyanirṇayaiḥ mahābhāratatātparyanirṇayebhiḥ |
Dative | mahābhāratatātparyanirṇayāya | mahābhāratatātparyanirṇayābhyām | mahābhāratatātparyanirṇayebhyaḥ |
Ablative | mahābhāratatātparyanirṇayāt | mahābhāratatātparyanirṇayābhyām | mahābhāratatātparyanirṇayebhyaḥ |
Genitive | mahābhāratatātparyanirṇayasya | mahābhāratatātparyanirṇayayoḥ | mahābhāratatātparyanirṇayānām |
Locative | mahābhāratatātparyanirṇaye | mahābhāratatātparyanirṇayayoḥ | mahābhāratatātparyanirṇayeṣu |