सुबन्तावली ?महाभारतसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामहाभारतसारसङ्ग्रहः महाभारतसारसङ्ग्रहौ महाभारतसारसङ्ग्रहाः
सम्बोधनम्महाभारतसारसङ्ग्रह महाभारतसारसङ्ग्रहौ महाभारतसारसङ्ग्रहाः
द्वितीयामहाभारतसारसङ्ग्रहम् महाभारतसारसङ्ग्रहौ महाभारतसारसङ्ग्रहान्
तृतीयामहाभारतसारसङ्ग्रहेण महाभारतसारसङ्ग्रहाभ्याम् महाभारतसारसङ्ग्रहैः महाभारतसारसङ्ग्रहेभिः
चतुर्थीमहाभारतसारसङ्ग्रहाय महाभारतसारसङ्ग्रहाभ्याम् महाभारतसारसङ्ग्रहेभ्यः
पञ्चमीमहाभारतसारसङ्ग्रहात् महाभारतसारसङ्ग्रहाभ्याम् महाभारतसारसङ्ग्रहेभ्यः
षष्ठीमहाभारतसारसङ्ग्रहस्य महाभारतसारसङ्ग्रहयोः महाभारतसारसङ्ग्रहाणाम्
सप्तमीमहाभारतसारसङ्ग्रहे महाभारतसारसङ्ग्रहयोः महाभारतसारसङ्ग्रहेषु

समास महाभारतसारसङ्ग्रह

अव्यय ॰महाभारतसारसङ्ग्रहम् ॰महाभारतसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria