Declension table of mahābhārata

Deva

MasculineSingularDualPlural
Nominativemahābhārataḥ mahābhāratau mahābhāratāḥ
Vocativemahābhārata mahābhāratau mahābhāratāḥ
Accusativemahābhāratam mahābhāratau mahābhāratān
Instrumentalmahābhāratena mahābhāratābhyām mahābhārataiḥ mahābhāratebhiḥ
Dativemahābhāratāya mahābhāratābhyām mahābhāratebhyaḥ
Ablativemahābhāratāt mahābhāratābhyām mahābhāratebhyaḥ
Genitivemahābhāratasya mahābhāratayoḥ mahābhāratānām
Locativemahābhārate mahābhāratayoḥ mahābhārateṣu

Compound mahābhārata -

Adverb -mahābhāratam -mahābhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria