सुबन्तावली ?महाभाष्यत्रिपदीव्याख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमामहाभाष्यत्रिपदीव्याख्यानम् महाभाष्यत्रिपदीव्याख्याने महाभाष्यत्रिपदीव्याख्यानानि
सम्बोधनम्महाभाष्यत्रिपदीव्याख्यान महाभाष्यत्रिपदीव्याख्याने महाभाष्यत्रिपदीव्याख्यानानि
द्वितीयामहाभाष्यत्रिपदीव्याख्यानम् महाभाष्यत्रिपदीव्याख्याने महाभाष्यत्रिपदीव्याख्यानानि
तृतीयामहाभाष्यत्रिपदीव्याख्यानेन महाभाष्यत्रिपदीव्याख्यानाभ्याम् महाभाष्यत्रिपदीव्याख्यानैः
चतुर्थीमहाभाष्यत्रिपदीव्याख्यानाय महाभाष्यत्रिपदीव्याख्यानाभ्याम् महाभाष्यत्रिपदीव्याख्यानेभ्यः
पञ्चमीमहाभाष्यत्रिपदीव्याख्यानात् महाभाष्यत्रिपदीव्याख्यानाभ्याम् महाभाष्यत्रिपदीव्याख्यानेभ्यः
षष्ठीमहाभाष्यत्रिपदीव्याख्यानस्य महाभाष्यत्रिपदीव्याख्यानयोः महाभाष्यत्रिपदीव्याख्यानानाम्
सप्तमीमहाभाष्यत्रिपदीव्याख्याने महाभाष्यत्रिपदीव्याख्यानयोः महाभाष्यत्रिपदीव्याख्यानेषु

समास महाभाष्यत्रिपदीव्याख्यान

अव्यय ॰महाभाष्यत्रिपदीव्याख्यानम् ॰महाभाष्यत्रिपदीव्याख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria