सुबन्तावली ?महाभाष्यत्रिपदी

Roma

स्त्रीएकद्विबहु
प्रथमामहाभाष्यत्रिपदी महाभाष्यत्रिपद्यौ महाभाष्यत्रिपद्यः
सम्बोधनम्महाभाष्यत्रिपदि महाभाष्यत्रिपद्यौ महाभाष्यत्रिपद्यः
द्वितीयामहाभाष्यत्रिपदीम् महाभाष्यत्रिपद्यौ महाभाष्यत्रिपदीः
तृतीयामहाभाष्यत्रिपद्या महाभाष्यत्रिपदीभ्याम् महाभाष्यत्रिपदीभिः
चतुर्थीमहाभाष्यत्रिपद्यै महाभाष्यत्रिपदीभ्याम् महाभाष्यत्रिपदीभ्यः
पञ्चमीमहाभाष्यत्रिपद्याः महाभाष्यत्रिपदीभ्याम् महाभाष्यत्रिपदीभ्यः
षष्ठीमहाभाष्यत्रिपद्याः महाभाष्यत्रिपद्योः महाभाष्यत्रिपदीनाम्
सप्तमीमहाभाष्यत्रिपद्याम् महाभाष्यत्रिपद्योः महाभाष्यत्रिपदीषु

समास महाभाष्यत्रिपदि महाभाष्यत्रिपदी

अव्यय ॰महाभाष्यत्रिपदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria