सुबन्तावली ?महाभाष्यस्फूर्ति

Roma

स्त्रीएकद्विबहु
प्रथमामहाभाष्यस्फूर्तिः महाभाष्यस्फूर्ती महाभाष्यस्फूर्तयः
सम्बोधनम्महाभाष्यस्फूर्ते महाभाष्यस्फूर्ती महाभाष्यस्फूर्तयः
द्वितीयामहाभाष्यस्फूर्तिम् महाभाष्यस्फूर्ती महाभाष्यस्फूर्तीः
तृतीयामहाभाष्यस्फूर्त्या महाभाष्यस्फूर्तिभ्याम् महाभाष्यस्फूर्तिभिः
चतुर्थीमहाभाष्यस्फूर्त्यै महाभाष्यस्फूर्तये महाभाष्यस्फूर्तिभ्याम् महाभाष्यस्फूर्तिभ्यः
पञ्चमीमहाभाष्यस्फूर्त्याः महाभाष्यस्फूर्तेः महाभाष्यस्फूर्तिभ्याम् महाभाष्यस्फूर्तिभ्यः
षष्ठीमहाभाष्यस्फूर्त्याः महाभाष्यस्फूर्तेः महाभाष्यस्फूर्त्योः महाभाष्यस्फूर्तीनाम्
सप्तमीमहाभाष्यस्फूर्त्याम् महाभाष्यस्फूर्तौ महाभाष्यस्फूर्त्योः महाभाष्यस्फूर्तिषु

समास महाभाष्यस्फूर्ति

अव्यय ॰महाभाष्यस्फूर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria