सुबन्तावली महाभाष्यप्रदीपप्रकाशRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | महाभाष्यप्रदीपप्रकाशः | महाभाष्यप्रदीपप्रकाशौ | महाभाष्यप्रदीपप्रकाशाः |
सम्बोधनम् | महाभाष्यप्रदीपप्रकाश | महाभाष्यप्रदीपप्रकाशौ | महाभाष्यप्रदीपप्रकाशाः |
द्वितीया | महाभाष्यप्रदीपप्रकाशम् | महाभाष्यप्रदीपप्रकाशौ | महाभाष्यप्रदीपप्रकाशान् |
तृतीया | महाभाष्यप्रदीपप्रकाशेन | महाभाष्यप्रदीपप्रकाशाभ्याम् | महाभाष्यप्रदीपप्रकाशैः |
चतुर्थी | महाभाष्यप्रदीपप्रकाशाय | महाभाष्यप्रदीपप्रकाशाभ्याम् | महाभाष्यप्रदीपप्रकाशेभ्यः |
पञ्चमी | महाभाष्यप्रदीपप्रकाशात् | महाभाष्यप्रदीपप्रकाशाभ्याम् | महाभाष्यप्रदीपप्रकाशेभ्यः |
षष्ठी | महाभाष्यप्रदीपप्रकाशस्य | महाभाष्यप्रदीपप्रकाशयोः | महाभाष्यप्रदीपप्रकाशानाम् |
सप्तमी | महाभाष्यप्रदीपप्रकाशे | महाभाष्यप्रदीपप्रकाशयोः | महाभाष्यप्रदीपप्रकाशेषु |