Declension table of mahābalipura

Deva

NeuterSingularDualPlural
Nominativemahābalipuram mahābalipure mahābalipurāṇi
Vocativemahābalipura mahābalipure mahābalipurāṇi
Accusativemahābalipuram mahābalipure mahābalipurāṇi
Instrumentalmahābalipureṇa mahābalipurābhyām mahābalipuraiḥ
Dativemahābalipurāya mahābalipurābhyām mahābalipurebhyaḥ
Ablativemahābalipurāt mahābalipurābhyām mahābalipurebhyaḥ
Genitivemahābalipurasya mahābalipurayoḥ mahābalipurāṇām
Locativemahābalipure mahābalipurayoḥ mahābalipureṣu

Compound mahābalipura -

Adverb -mahābalipuram -mahābalipurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria