Declension table of mahābali

Deva

MasculineSingularDualPlural
Nominativemahābaliḥ mahābalī mahābalayaḥ
Vocativemahābale mahābalī mahābalayaḥ
Accusativemahābalim mahābalī mahābalīn
Instrumentalmahābalinā mahābalibhyām mahābalibhiḥ
Dativemahābalaye mahābalibhyām mahābalibhyaḥ
Ablativemahābaleḥ mahābalibhyām mahābalibhyaḥ
Genitivemahābaleḥ mahābalyoḥ mahābalīnām
Locativemahābalau mahābalyoḥ mahābaliṣu

Compound mahābali -

Adverb -mahābali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria