Declension table of mahābaleśvara

Deva

MasculineSingularDualPlural
Nominativemahābaleśvaraḥ mahābaleśvarau mahābaleśvarāḥ
Vocativemahābaleśvara mahābaleśvarau mahābaleśvarāḥ
Accusativemahābaleśvaram mahābaleśvarau mahābaleśvarān
Instrumentalmahābaleśvareṇa mahābaleśvarābhyām mahābaleśvaraiḥ mahābaleśvarebhiḥ
Dativemahābaleśvarāya mahābaleśvarābhyām mahābaleśvarebhyaḥ
Ablativemahābaleśvarāt mahābaleśvarābhyām mahābaleśvarebhyaḥ
Genitivemahābaleśvarasya mahābaleśvarayoḥ mahābaleśvarāṇām
Locativemahābaleśvare mahābaleśvarayoḥ mahābaleśvareṣu

Compound mahābaleśvara -

Adverb -mahābaleśvaram -mahābaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria