Declension table of mahābalā

Deva

FeminineSingularDualPlural
Nominativemahābalā mahābale mahābalāḥ
Vocativemahābale mahābale mahābalāḥ
Accusativemahābalām mahābale mahābalāḥ
Instrumentalmahābalayā mahābalābhyām mahābalābhiḥ
Dativemahābalāyai mahābalābhyām mahābalābhyaḥ
Ablativemahābalāyāḥ mahābalābhyām mahābalābhyaḥ
Genitivemahābalāyāḥ mahābalayoḥ mahābalānām
Locativemahābalāyām mahābalayoḥ mahābalāsu

Adverb -mahābalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria