सुबन्तावली ?महाटवि

Roma

पुमान्एकद्विबहु
प्रथमामहाटविः महाटवी महाटवयः
सम्बोधनम्महाटवे महाटवी महाटवयः
द्वितीयामहाटविम् महाटवी महाटवीन्
तृतीयामहाटविना महाटविभ्याम् महाटविभिः
चतुर्थीमहाटवये महाटविभ्याम् महाटविभ्यः
पञ्चमीमहाटवेः महाटविभ्याम् महाटविभ्यः
षष्ठीमहाटवेः महाटव्योः महाटवीनाम्
सप्तमीमहाटवौ महाटव्योः महाटविषु

समास महाटवि

अव्यय ॰महाटवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria