सुबन्तावली ?महङ्काल

Roma

पुमान्एकद्विबहु
प्रथमामहङ्कालः महङ्कालौ महङ्कालाः
सम्बोधनम्महङ्काल महङ्कालौ महङ्कालाः
द्वितीयामहङ्कालम् महङ्कालौ महङ्कालान्
तृतीयामहङ्कालेन महङ्कालाभ्याम् महङ्कालैः महङ्कालेभिः
चतुर्थीमहङ्कालाय महङ्कालाभ्याम् महङ्कालेभ्यः
पञ्चमीमहङ्कालात् महङ्कालाभ्याम् महङ्कालेभ्यः
षष्ठीमहङ्कालस्य महङ्कालयोः महङ्कालानाम्
सप्तमीमहङ्काले महङ्कालयोः महङ्कालेषु

समास महङ्काल

अव्यय ॰महङ्कालम् ॰महङ्कालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria