Declension table of ?maghavatī

Deva

FeminineSingularDualPlural
Nominativemaghavatī maghavatyau maghavatyaḥ
Vocativemaghavati maghavatyau maghavatyaḥ
Accusativemaghavatīm maghavatyau maghavatīḥ
Instrumentalmaghavatyā maghavatībhyām maghavatībhiḥ
Dativemaghavatyai maghavatībhyām maghavatībhyaḥ
Ablativemaghavatyāḥ maghavatībhyām maghavatībhyaḥ
Genitivemaghavatyāḥ maghavatyoḥ maghavatīnām
Locativemaghavatyām maghavatyoḥ maghavatīṣu

Compound maghavati - maghavatī -

Adverb -maghavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria