सुबन्तावली ?मगधोद्भव

Roma

पुमान्एकद्विबहु
प्रथमामगधोद्भवः मगधोद्भवौ मगधोद्भवाः
सम्बोधनम्मगधोद्भव मगधोद्भवौ मगधोद्भवाः
द्वितीयामगधोद्भवम् मगधोद्भवौ मगधोद्भवान्
तृतीयामगधोद्भवेन मगधोद्भवाभ्याम् मगधोद्भवैः मगधोद्भवेभिः
चतुर्थीमगधोद्भवाय मगधोद्भवाभ्याम् मगधोद्भवेभ्यः
पञ्चमीमगधोद्भवात् मगधोद्भवाभ्याम् मगधोद्भवेभ्यः
षष्ठीमगधोद्भवस्य मगधोद्भवयोः मगधोद्भवानाम्
सप्तमीमगधोद्भवे मगधोद्भवयोः मगधोद्भवेषु

समास मगधोद्भव

अव्यय ॰मगधोद्भवम् ॰मगधोद्भवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria