सुबन्तावली ?मगधेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामगधेश्वरः मगधेश्वरौ मगधेश्वराः
सम्बोधनम्मगधेश्वर मगधेश्वरौ मगधेश्वराः
द्वितीयामगधेश्वरम् मगधेश्वरौ मगधेश्वरान्
तृतीयामगधेश्वरेण मगधेश्वराभ्याम् मगधेश्वरैः मगधेश्वरेभिः
चतुर्थीमगधेश्वराय मगधेश्वराभ्याम् मगधेश्वरेभ्यः
पञ्चमीमगधेश्वरात् मगधेश्वराभ्याम् मगधेश्वरेभ्यः
षष्ठीमगधेश्वरस्य मगधेश्वरयोः मगधेश्वराणाम्
सप्तमीमगधेश्वरे मगधेश्वरयोः मगधेश्वरेषु

समास मगधेश्वर

अव्यय ॰मगधेश्वरम् ॰मगधेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria