सुबन्तावली ?मगधदेश

Roma

पुमान्एकद्विबहु
प्रथमामगधदेशः मगधदेशौ मगधदेशाः
सम्बोधनम्मगधदेश मगधदेशौ मगधदेशाः
द्वितीयामगधदेशम् मगधदेशौ मगधदेशान्
तृतीयामगधदेशेन मगधदेशाभ्याम् मगधदेशैः मगधदेशेभिः
चतुर्थीमगधदेशाय मगधदेशाभ्याम् मगधदेशेभ्यः
पञ्चमीमगधदेशात् मगधदेशाभ्याम् मगधदेशेभ्यः
षष्ठीमगधदेशस्य मगधदेशयोः मगधदेशानाम्
सप्तमीमगधदेशे मगधदेशयोः मगधदेशेषु

समास मगधदेश

अव्यय ॰मगधदेशम् ॰मगधदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria