Declension table of magadha

Deva

MasculineSingularDualPlural
Nominativemagadhaḥ magadhau magadhāḥ
Vocativemagadha magadhau magadhāḥ
Accusativemagadham magadhau magadhān
Instrumentalmagadhena magadhābhyām magadhaiḥ magadhebhiḥ
Dativemagadhāya magadhābhyām magadhebhyaḥ
Ablativemagadhāt magadhābhyām magadhebhyaḥ
Genitivemagadhasya magadhayoḥ magadhānām
Locativemagadhe magadhayoḥ magadheṣu

Compound magadha -

Adverb -magadham -magadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria