सुबन्तावली ?मङ्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामङ्किष्यमाणः मङ्किष्यमाणौ मङ्किष्यमाणाः
सम्बोधनम्मङ्किष्यमाण मङ्किष्यमाणौ मङ्किष्यमाणाः
द्वितीयामङ्किष्यमाणम् मङ्किष्यमाणौ मङ्किष्यमाणान्
तृतीयामङ्किष्यमाणेन मङ्किष्यमाणाभ्याम् मङ्किष्यमाणैः मङ्किष्यमाणेभिः
चतुर्थीमङ्किष्यमाणाय मङ्किष्यमाणाभ्याम् मङ्किष्यमाणेभ्यः
पञ्चमीमङ्किष्यमाणात् मङ्किष्यमाणाभ्याम् मङ्किष्यमाणेभ्यः
षष्ठीमङ्किष्यमाणस्य मङ्किष्यमाणयोः मङ्किष्यमाणानाम्
सप्तमीमङ्किष्यमाणे मङ्किष्यमाणयोः मङ्किष्यमाणेषु

समास मङ्किष्यमाण

अव्यय ॰मङ्किष्यमाणम् ॰मङ्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria