Declension table of maṅgalyabhikṣā

Deva

FeminineSingularDualPlural
Nominativemaṅgalyabhikṣā maṅgalyabhikṣe maṅgalyabhikṣāḥ
Vocativemaṅgalyabhikṣe maṅgalyabhikṣe maṅgalyabhikṣāḥ
Accusativemaṅgalyabhikṣām maṅgalyabhikṣe maṅgalyabhikṣāḥ
Instrumentalmaṅgalyabhikṣayā maṅgalyabhikṣābhyām maṅgalyabhikṣābhiḥ
Dativemaṅgalyabhikṣāyai maṅgalyabhikṣābhyām maṅgalyabhikṣābhyaḥ
Ablativemaṅgalyabhikṣāyāḥ maṅgalyabhikṣābhyām maṅgalyabhikṣābhyaḥ
Genitivemaṅgalyabhikṣāyāḥ maṅgalyabhikṣayoḥ maṅgalyabhikṣāṇām
Locativemaṅgalyabhikṣāyām maṅgalyabhikṣayoḥ maṅgalyabhikṣāsu

Adverb -maṅgalyabhikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria