Declension table of maṅgalya

Deva

NeuterSingularDualPlural
Nominativemaṅgalyam maṅgalye maṅgalyāni
Vocativemaṅgalya maṅgalye maṅgalyāni
Accusativemaṅgalyam maṅgalye maṅgalyāni
Instrumentalmaṅgalyena maṅgalyābhyām maṅgalyaiḥ
Dativemaṅgalyāya maṅgalyābhyām maṅgalyebhyaḥ
Ablativemaṅgalyāt maṅgalyābhyām maṅgalyebhyaḥ
Genitivemaṅgalyasya maṅgalyayoḥ maṅgalyānām
Locativemaṅgalye maṅgalyayoḥ maṅgalyeṣu

Compound maṅgalya -

Adverb -maṅgalyam -maṅgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria