Declension table of maṅgalika

Deva

NeuterSingularDualPlural
Nominativemaṅgalikam maṅgalike maṅgalikāni
Vocativemaṅgalika maṅgalike maṅgalikāni
Accusativemaṅgalikam maṅgalike maṅgalikāni
Instrumentalmaṅgalikena maṅgalikābhyām maṅgalikaiḥ
Dativemaṅgalikāya maṅgalikābhyām maṅgalikebhyaḥ
Ablativemaṅgalikāt maṅgalikābhyām maṅgalikebhyaḥ
Genitivemaṅgalikasya maṅgalikayoḥ maṅgalikānām
Locativemaṅgalike maṅgalikayoḥ maṅgalikeṣu

Compound maṅgalika -

Adverb -maṅgalikam -maṅgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria