Declension table of ?maṅgalavatī

Deva

FeminineSingularDualPlural
Nominativemaṅgalavatī maṅgalavatyau maṅgalavatyaḥ
Vocativemaṅgalavati maṅgalavatyau maṅgalavatyaḥ
Accusativemaṅgalavatīm maṅgalavatyau maṅgalavatīḥ
Instrumentalmaṅgalavatyā maṅgalavatībhyām maṅgalavatībhiḥ
Dativemaṅgalavatyai maṅgalavatībhyām maṅgalavatībhyaḥ
Ablativemaṅgalavatyāḥ maṅgalavatībhyām maṅgalavatībhyaḥ
Genitivemaṅgalavatyāḥ maṅgalavatyoḥ maṅgalavatīnām
Locativemaṅgalavatyām maṅgalavatyoḥ maṅgalavatīṣu

Compound maṅgalavati - maṅgalavatī -

Adverb -maṅgalavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria