सुबन्तावली ?मङ्गलवता

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलवता मङ्गलवते मङ्गलवताः
सम्बोधनम्मङ्गलवते मङ्गलवते मङ्गलवताः
द्वितीयामङ्गलवताम् मङ्गलवते मङ्गलवताः
तृतीयामङ्गलवतया मङ्गलवताभ्याम् मङ्गलवताभिः
चतुर्थीमङ्गलवतायै मङ्गलवताभ्याम् मङ्गलवताभ्यः
पञ्चमीमङ्गलवतायाः मङ्गलवताभ्याम् मङ्गलवताभ्यः
षष्ठीमङ्गलवतायाः मङ्गलवतयोः मङ्गलवतानाम्
सप्तमीमङ्गलवतायाम् मङ्गलवतयोः मङ्गलवतासु

अव्यय ॰मङ्गलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria