सुबन्तावली ?मङ्गलवासर

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलवासरः मङ्गलवासरौ मङ्गलवासराः
सम्बोधनम्मङ्गलवासर मङ्गलवासरौ मङ्गलवासराः
द्वितीयामङ्गलवासरम् मङ्गलवासरौ मङ्गलवासरान्
तृतीयामङ्गलवासरेण मङ्गलवासराभ्याम् मङ्गलवासरैः मङ्गलवासरेभिः
चतुर्थीमङ्गलवासराय मङ्गलवासराभ्याम् मङ्गलवासरेभ्यः
पञ्चमीमङ्गलवासरात् मङ्गलवासराभ्याम् मङ्गलवासरेभ्यः
षष्ठीमङ्गलवासरस्य मङ्गलवासरयोः मङ्गलवासराणाम्
सप्तमीमङ्गलवासरे मङ्गलवासरयोः मङ्गलवासरेषु

समास मङ्गलवासर

अव्यय ॰मङ्गलवासरम् ॰मङ्गलवासरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria