सुबन्तावली ?मङ्गलवादिन्

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलवादी मङ्गलवादिनौ मङ्गलवादिनः
सम्बोधनम्मङ्गलवादिन् मङ्गलवादिनौ मङ्गलवादिनः
द्वितीयामङ्गलवादिनम् मङ्गलवादिनौ मङ्गलवादिनः
तृतीयामङ्गलवादिना मङ्गलवादिभ्याम् मङ्गलवादिभिः
चतुर्थीमङ्गलवादिने मङ्गलवादिभ्याम् मङ्गलवादिभ्यः
पञ्चमीमङ्गलवादिनः मङ्गलवादिभ्याम् मङ्गलवादिभ्यः
षष्ठीमङ्गलवादिनः मङ्गलवादिनोः मङ्गलवादिनाम्
सप्तमीमङ्गलवादिनि मङ्गलवादिनोः मङ्गलवादिषु

समास मङ्गलवादि

अव्यय ॰मङ्गलवादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria