सुबन्तावली ?मङ्गलवृषभ

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलवृषभः मङ्गलवृषभौ मङ्गलवृषभाः
सम्बोधनम्मङ्गलवृषभ मङ्गलवृषभौ मङ्गलवृषभाः
द्वितीयामङ्गलवृषभम् मङ्गलवृषभौ मङ्गलवृषभान्
तृतीयामङ्गलवृषभेण मङ्गलवृषभाभ्याम् मङ्गलवृषभैः मङ्गलवृषभेभिः
चतुर्थीमङ्गलवृषभाय मङ्गलवृषभाभ्याम् मङ्गलवृषभेभ्यः
पञ्चमीमङ्गलवृषभात् मङ्गलवृषभाभ्याम् मङ्गलवृषभेभ्यः
षष्ठीमङ्गलवृषभस्य मङ्गलवृषभयोः मङ्गलवृषभाणाम्
सप्तमीमङ्गलवृषभे मङ्गलवृषभयोः मङ्गलवृषभेषु

समास मङ्गलवृषभ

अव्यय ॰मङ्गलवृषभम् ॰मङ्गलवृषभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria