सुबन्तावली ?मङ्गलपुष्पमयी

Roma

स्त्रीएकद्विबहु
प्रथमामङ्गलपुष्पमयी मङ्गलपुष्पमय्यौ मङ्गलपुष्पमय्यः
सम्बोधनम्मङ्गलपुष्पमयि मङ्गलपुष्पमय्यौ मङ्गलपुष्पमय्यः
द्वितीयामङ्गलपुष्पमयीम् मङ्गलपुष्पमय्यौ मङ्गलपुष्पमयीः
तृतीयामङ्गलपुष्पमय्या मङ्गलपुष्पमयीभ्याम् मङ्गलपुष्पमयीभिः
चतुर्थीमङ्गलपुष्पमय्यै मङ्गलपुष्पमयीभ्याम् मङ्गलपुष्पमयीभ्यः
पञ्चमीमङ्गलपुष्पमय्याः मङ्गलपुष्पमयीभ्याम् मङ्गलपुष्पमयीभ्यः
षष्ठीमङ्गलपुष्पमय्याः मङ्गलपुष्पमय्योः मङ्गलपुष्पमयीणाम्
सप्तमीमङ्गलपुष्पमय्याम् मङ्गलपुष्पमय्योः मङ्गलपुष्पमयीषु

समास मङ्गलपुष्पमयि मङ्गलपुष्पमयी

अव्यय ॰मङ्गलपुष्पमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria