सुबन्तावली ?मङ्गलप्रतिसर

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलप्रतिसरः मङ्गलप्रतिसरौ मङ्गलप्रतिसराः
सम्बोधनम्मङ्गलप्रतिसर मङ्गलप्रतिसरौ मङ्गलप्रतिसराः
द्वितीयामङ्गलप्रतिसरम् मङ्गलप्रतिसरौ मङ्गलप्रतिसरान्
तृतीयामङ्गलप्रतिसरेण मङ्गलप्रतिसराभ्याम् मङ्गलप्रतिसरैः मङ्गलप्रतिसरेभिः
चतुर्थीमङ्गलप्रतिसराय मङ्गलप्रतिसराभ्याम् मङ्गलप्रतिसरेभ्यः
पञ्चमीमङ्गलप्रतिसरात् मङ्गलप्रतिसराभ्याम् मङ्गलप्रतिसरेभ्यः
षष्ठीमङ्गलप्रतिसरस्य मङ्गलप्रतिसरयोः मङ्गलप्रतिसराणाम्
सप्तमीमङ्गलप्रतिसरे मङ्गलप्रतिसरयोः मङ्गलप्रतिसरेषु

समास मङ्गलप्रतिसर

अव्यय ॰मङ्गलप्रतिसरम् ॰मङ्गलप्रतिसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria