सुबन्तावली मङ्गलकलश

Roma

पुमान्एकद्विबहु
प्रथमामङ्गलकलशः मङ्गलकलशौ मङ्गलकलशाः
सम्बोधनम्मङ्गलकलश मङ्गलकलशौ मङ्गलकलशाः
द्वितीयामङ्गलकलशम् मङ्गलकलशौ मङ्गलकलशान्
तृतीयामङ्गलकलशेन मङ्गलकलशाभ्याम् मङ्गलकलशैः मङ्गलकलशेभिः
चतुर्थीमङ्गलकलशाय मङ्गलकलशाभ्याम् मङ्गलकलशेभ्यः
पञ्चमीमङ्गलकलशात् मङ्गलकलशाभ्याम् मङ्गलकलशेभ्यः
षष्ठीमङ्गलकलशस्य मङ्गलकलशयोः मङ्गलकलशानाम्
सप्तमीमङ्गलकलशे मङ्गलकलशयोः मङ्गलकलशेषु

समास मङ्गलकलश

अव्यय ॰मङ्गलकलशम् ॰मङ्गलकलशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria