Declension table of maṅgalārtha

Deva

NeuterSingularDualPlural
Nominativemaṅgalārtham maṅgalārthe maṅgalārthāni
Vocativemaṅgalārtha maṅgalārthe maṅgalārthāni
Accusativemaṅgalārtham maṅgalārthe maṅgalārthāni
Instrumentalmaṅgalārthena maṅgalārthābhyām maṅgalārthaiḥ
Dativemaṅgalārthāya maṅgalārthābhyām maṅgalārthebhyaḥ
Ablativemaṅgalārthāt maṅgalārthābhyām maṅgalārthebhyaḥ
Genitivemaṅgalārthasya maṅgalārthayoḥ maṅgalārthānām
Locativemaṅgalārthe maṅgalārthayoḥ maṅgalārtheṣu

Compound maṅgalārtha -

Adverb -maṅgalārtham -maṅgalārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria