Declension table of maṅgalārtha

Deva

MasculineSingularDualPlural
Nominativemaṅgalārthaḥ maṅgalārthau maṅgalārthāḥ
Vocativemaṅgalārtha maṅgalārthau maṅgalārthāḥ
Accusativemaṅgalārtham maṅgalārthau maṅgalārthān
Instrumentalmaṅgalārthena maṅgalārthābhyām maṅgalārthaiḥ maṅgalārthebhiḥ
Dativemaṅgalārthāya maṅgalārthābhyām maṅgalārthebhyaḥ
Ablativemaṅgalārthāt maṅgalārthābhyām maṅgalārthebhyaḥ
Genitivemaṅgalārthasya maṅgalārthayoḥ maṅgalārthānām
Locativemaṅgalārthe maṅgalārthayoḥ maṅgalārtheṣu

Compound maṅgalārtha -

Adverb -maṅgalārtham -maṅgalārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria