Declension table of maṅgala

Deva

MasculineSingularDualPlural
Nominativemaṅgalaḥ maṅgalau maṅgalāḥ
Vocativemaṅgala maṅgalau maṅgalāḥ
Accusativemaṅgalam maṅgalau maṅgalān
Instrumentalmaṅgalena maṅgalābhyām maṅgalaiḥ maṅgalebhiḥ
Dativemaṅgalāya maṅgalābhyām maṅgalebhyaḥ
Ablativemaṅgalāt maṅgalābhyām maṅgalebhyaḥ
Genitivemaṅgalasya maṅgalayoḥ maṅgalānām
Locativemaṅgale maṅgalayoḥ maṅgaleṣu

Compound maṅgala -

Adverb -maṅgalam -maṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria