सुबन्तावली ?मद्यपङ्क

Roma

पुमान्एकद्विबहु
प्रथमामद्यपङ्कः मद्यपङ्कौ मद्यपङ्काः
सम्बोधनम्मद्यपङ्क मद्यपङ्कौ मद्यपङ्काः
द्वितीयामद्यपङ्कम् मद्यपङ्कौ मद्यपङ्कान्
तृतीयामद्यपङ्केन मद्यपङ्काभ्याम् मद्यपङ्कैः मद्यपङ्केभिः
चतुर्थीमद्यपङ्काय मद्यपङ्काभ्याम् मद्यपङ्केभ्यः
पञ्चमीमद्यपङ्कात् मद्यपङ्काभ्याम् मद्यपङ्केभ्यः
षष्ठीमद्यपङ्कस्य मद्यपङ्कयोः मद्यपङ्कानाम्
सप्तमीमद्यपङ्के मद्यपङ्कयोः मद्यपङ्केषु

समास मद्यपङ्क

अव्यय ॰मद्यपङ्कम् ॰मद्यपङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria